|| बिर्याणीस्तोत्रम् || The hymn of Biryani.

अथ ध्यानम्|

ओदनं प्रथमं स्मृत्वा तत्पश्चात् कुक्कुटं स्मरेत्|
स्मरेत् खाद्यरसाँश्चैव स्वादो यैश्च प्रदीयते ||1||

एराने वै पुरा कल्पे अजायत् प्रथमं हि सः |
तस्मात्कलियुगे शीघ्रं प्रविष्टो भारतेऽपि सः||2||

कलौ यद्यपि वर्धेत खल्वधर्मो भृशं भुवि |
अभवत्तु शुभं किञ्चित्तथापि पश्यतामहो ||3||

जिह्वेन्द्रो व्रीहिपुत्रोऽयं महास्वादो रसेश्वरः|
सार्धं कुक्कुटमांसेन रसैर्नाना स मण्डितः ||4||

अचिराद्भारतस्तेन जिह्वारसबलाहत: |
शक्नुवन्त न तत्कर्तुं बहवो चक्रवर्तिनः ||5||

बिरियाणीति नाम्ना सः जिह्वानन्दाय राजते |
विलीयन्ते हि सकला: भेदास्तत्सेवने खलु ||6||

ओदनो मांसहीनस्तु बिरियाणीति कथ्यते |
यैस्ते सर्वेऽपि मूर्खाश्च पापिन: सन्ति वै खलु ||7||

विश्वे तु शाकबिर्याणी वर्तते न कदाचन |
इत्यस्ति सत्यमेतत्तु धार्यं मनसि सर्वथा ||8||

तण्डुला: सुभगा: दीर्घा: बासमत्या: हि प्रायशः|
सम्बारै: दधिना स्नातं मृदु मांसं च नीयताम् ||9||

नीत्वा पात्रे रचित्वा च अर्पित्वा वह्निदैवतम् |
यथायोग्येन कालेन त्वाश्चर्यं सृजतेऽग्निना ||10||

द्रविडे लक्ष्मणावत्यां वर्तते आन्ध्रवङ्गयो:|
चत्वारि मूलरूपाणि उपरूपाण्यनेकशः ||11||

ब्रह्मानन्दो महानन्दो सेवनेनास्य प्राप्यते |
खाद्यभक्त्या सह स्याद्वै भक्तिर्दशविधा खलु||12||

अर्पयेत् यस्तु बिर्याणीं एकदाऽपि जनान् भुवि |
स प्राप्नोति महत्पुण्यम् पृथिवीस्वर्गलोकयो: ||13||

असंविभज्य नित्यं तु बिर्याणीं योऽपि खादति |
पापीयान्स भवत्यत्र वर्तते नैव संशयः ||14||

||इति श्री खाद्यपुराणे निखिलकृतं सङ्कटनिवारकं बिरियाणींस्तोत्रं सम्पूर्णम्||

चुका सुधारल्याबद्दल हेमंत(शास्त्री) राजोपाध्ये यांचे अनेक आभार.

This entry was posted in कविता-बिविता. Bookmark the permalink.

8 Responses to || बिर्याणीस्तोत्रम् || The hymn of Biryani.

  1. mpadki म्हणतो आहे:

    Keval thor!

Leave a reply to Suhas Diwakar Zele उत्तर रद्द करा.